Mention68353
Download triplesrdf:type | qkg:Mention |
so:text | अहम् अन्तर्बोधे अन्तःप्रेरणायां च विश्वसिमि । .... कदाचित् अकारणं मम भासते यत् अहं साधुः इति । १९१९ तमस्य वर्षस्य ग्रहणेन मम अन्तर्बोधस्य स्थिरीकरणं यदा जातं तदा नाहम् आश्चर्यान्वितः । यदि तथा न स्यात् तर्हि एव अहं विस्मितः स्याम् । कल्पना ज्ञानस्य अपेक्षया मुख्या । ज्ञानं भवति परिमितं किन्तु कल्पना इत्येषा समग्रं जगत् आलिङ्गति, प्रगतिं पोषयति, विकासं जनयति च । वैज्ञानिकसंशोधने अयं भवति अत्यन्तं प्रमुखः अंशः । (hi) |
so:isPartOf | https://sa.wikiquote.org/wiki/%E0%A4%85%E0%A4%B2%E0%A5%8D%E0%A4%AC%E0%A4%B0%E0%A5%8D%E0%A4%9F%E0%A5%8D_%E0%A4%90%E0%A4%A8%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%9F%E0%A5%80%E0%A4%A8%E0%A5%8D |
so:description | अमृतवचनानि (sa) |
qkg:hasContext | qkg:Context33429 |
Property | Object |
---|
Triples where Mention68353 is the object (without rdf:type)
qkg:Quotation63891 | qkg:hasMention |
Subject | Property |
---|